Original

मातापितरमुत्थाय पूर्वमेवाभिवादयेत् ।आचार्यमथ वाप्येनं तथायुर्विन्दते महत् ॥ ६७ ॥

Segmented

माता-पितरम् उत्थाय पूर्वम् एव अभिवादयेत् आचार्यम् अथ वा अपि एनम् तथा आयुः विन्दते महत्

Analysis

Word Lemma Parse
माता माता pos=n,comp=y
पितरम् पितृ pos=n,g=m,c=2,n=s
उत्थाय उत्था pos=vi
पूर्वम् पूर्वम् pos=i
एव एव pos=i
अभिवादयेत् अभिवादय् pos=v,p=3,n=s,l=vidhilin
आचार्यम् आचार्य pos=n,g=m,c=2,n=s
अथ अथ pos=i
वा वा pos=i
अपि अपि pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
तथा तथा pos=i
आयुः आयुस् pos=n,g=n,c=2,n=s
विन्दते विद् pos=v,p=3,n=s,l=lat
महत् महत् pos=a,g=n,c=2,n=s