Original

नित्यमग्निं परिचरेद्भिक्षां दद्याच्च नित्यदा ।वाग्यतो दन्तकाष्ठं च नित्यमेव समाचरेत् ।न चाभ्युदितशायी स्यात्प्रायश्चित्ती तथा भवेत् ॥ ६६ ॥

Segmented

नित्यम् अग्निम् परिचरेद् भिक्षाम् दद्यात् च नित्यदा वाग्यतो दन्तकाष्ठम् च नित्यम् एव समाचरेत् न च अभ्युदि-शायी स्यात् प्रायश्चित्ती तथा भवेत्

Analysis

Word Lemma Parse
नित्यम् नित्यम् pos=i
अग्निम् अग्नि pos=n,g=m,c=2,n=s
परिचरेद् परिचर् pos=v,p=3,n=s,l=vidhilin
भिक्षाम् भिक्षा pos=n,g=f,c=2,n=s
दद्यात् दा pos=v,p=3,n=s,l=vidhilin
pos=i
नित्यदा नित्यदा pos=i
वाग्यतो वाग्यत pos=a,g=m,c=1,n=s
दन्तकाष्ठम् दन्तकाष्ठ pos=n,g=n,c=2,n=s
pos=i
नित्यम् नित्यम् pos=i
एव एव pos=i
समाचरेत् समाचर् pos=v,p=3,n=s,l=vidhilin
pos=i
pos=i
अभ्युदि अभ्युदि pos=va,comp=y,f=part
शायी शायिन् pos=a,g=m,c=1,n=s
स्यात् अस् pos=v,p=3,n=s,l=vidhilin
प्रायश्चित्ती प्रायश्चित्तिन् pos=a,g=m,c=1,n=s
तथा तथा pos=i
भवेत् भू pos=v,p=3,n=s,l=vidhilin