Original

संयावं कृसरं मांसं शष्कुली पायसं तथा ।आत्मार्थं न प्रकर्तव्यं देवार्थं तु प्रकल्पयेत् ॥ ६५ ॥

Segmented

संयावम् कृसरम् मांसम् शष्कुली पायसम् तथा आत्म-अर्थम् न प्रकर्तव्यम् देव-अर्थम् तु प्रकल्पयेत्

Analysis

Word Lemma Parse
संयावम् संयाव pos=n,g=m,c=2,n=s
कृसरम् कृसर pos=n,g=n,c=1,n=s
मांसम् मांस pos=n,g=n,c=1,n=s
शष्कुली शष्कुली pos=n,g=f,c=1,n=s
पायसम् पायस pos=n,g=n,c=1,n=s
तथा तथा pos=i
आत्म आत्मन् pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
pos=i
प्रकर्तव्यम् प्रकृ pos=va,g=n,c=1,n=s,f=krtya
देव देव pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
तु तु pos=i
प्रकल्पयेत् प्रकल्पय् pos=v,p=3,n=s,l=vidhilin