Original

त्रीणि देवाः पवित्राणि ब्राह्मणानामकल्पयन् ।अदृष्टमद्भिर्निर्णिक्तं यच्च वाचा प्रशस्यते ॥ ६४ ॥

Segmented

त्रीणि देवाः पवित्राणि ब्राह्मणानाम् अकल्पयन् अदृष्टम् अद्भिः निर्णिक्तम् यत् च वाचा प्रशस्यते

Analysis

Word Lemma Parse
त्रीणि त्रि pos=n,g=n,c=2,n=p
देवाः देव pos=n,g=m,c=1,n=p
पवित्राणि पवित्र pos=n,g=n,c=2,n=p
ब्राह्मणानाम् ब्राह्मण pos=n,g=m,c=6,n=p
अकल्पयन् कल्पय् pos=v,p=3,n=p,l=lan
अदृष्टम् अदृष्ट pos=n,g=n,c=1,n=s
अद्भिः अप् pos=n,g=n,c=3,n=p
निर्णिक्तम् निर्णिज् pos=va,g=n,c=1,n=s,f=part
यत् यद् pos=n,g=n,c=1,n=s
pos=i
वाचा वाच् pos=n,g=f,c=3,n=s
प्रशस्यते प्रशंस् pos=v,p=3,n=s,l=lat