Original

कृत्वा मूत्रपुरीषे तु रथ्यामाक्रम्य वा पुनः ।पादप्रक्षालनं कुर्यात्स्वाध्याये भोजने तथा ॥ ६३ ॥

Segmented

कृत्वा मूत्र-पुरीषे तु रथ्याम् आक्रम्य वा पुनः पाद-प्रक्षालनम् कुर्यात् स्वाध्याये भोजने तथा

Analysis

Word Lemma Parse
कृत्वा कृ pos=vi
मूत्र मूत्र pos=n,comp=y
पुरीषे पुरीष pos=n,g=n,c=2,n=d
तु तु pos=i
रथ्याम् रथ्या pos=n,g=f,c=2,n=s
आक्रम्य आक्रम् pos=vi
वा वा pos=i
पुनः पुनर् pos=i
पाद पाद pos=n,comp=y
प्रक्षालनम् प्रक्षालन pos=n,g=n,c=2,n=s
कुर्यात् कृ pos=v,p=3,n=s,l=vidhilin
स्वाध्याये स्वाध्याय pos=n,g=m,c=7,n=s
भोजने भोजन pos=n,g=n,c=7,n=s
तथा तथा pos=i