Original

न ब्राह्मणान्परिवदेन्नक्षत्राणि न निर्दिशेत् ।तिथिं पक्षस्य न ब्रूयात्तथास्यायुर्न रिष्यते ॥ ६२ ॥

Segmented

न ब्राह्मणान् परिवदेत् नक्षत्राणि न निर्दिशेत् तिथिम् पक्षस्य न ब्रूयात् तथा अस्य आयुः न रिष्यते

Analysis

Word Lemma Parse
pos=i
ब्राह्मणान् ब्राह्मण pos=n,g=m,c=2,n=p
परिवदेत् परिवद् pos=v,p=3,n=s,l=vidhilin
नक्षत्राणि नक्षत्र pos=n,g=n,c=2,n=p
pos=i
निर्दिशेत् निर्दिश् pos=v,p=3,n=s,l=vidhilin
तिथिम् तिथि pos=n,g=m,c=2,n=s
पक्षस्य पक्ष pos=n,g=m,c=6,n=s
pos=i
ब्रूयात् ब्रू pos=v,p=3,n=s,l=vidhilin
तथा तथा pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
आयुः आयुस् pos=n,g=n,c=1,n=s
pos=i
रिष्यते रिष् pos=v,p=3,n=s,l=lat