Original

परस्य दण्डं नोद्यच्छेत्क्रोद्धो नैनं निपातयेत् ।अन्यत्र पुत्राच्छिष्याद्वा शिक्षार्थं ताडनं स्मृतम् ॥ ६१ ॥

Segmented

परस्य दण्डम् न उद्यच्छेत् न एनम् नैनम् अन्यत्र पुत्रात् शिष्यात् वा शिक्षा-अर्थम् ताडनम् स्मृतम्

Analysis

Word Lemma Parse
परस्य पर pos=n,g=m,c=6,n=s
दण्डम् दण्ड pos=n,g=m,c=2,n=s
pos=i
उद्यच्छेत् उद्यम् pos=v,p=3,n=s,l=vidhilin
pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
नैनम् निपातय् pos=v,p=3,n=s,l=vidhilin
अन्यत्र अन्यत्र pos=i
पुत्रात् पुत्र pos=n,g=m,c=5,n=s
शिष्यात् शिष्य pos=n,g=m,c=5,n=s
वा वा pos=i
शिक्षा शिक्षा pos=n,comp=y
अर्थम् अर्थ pos=n,g=n,c=1,n=s
ताडनम् ताडन pos=n,g=n,c=1,n=s
स्मृतम् स्मृ pos=va,g=n,c=1,n=s,f=part