Original

नास्तिक्यं वेदनिन्दां च देवतानां च कुत्सनम् ।द्वेषस्तम्भाभिमानांश्च तैक्ष्ण्यं च परिवर्जयेत् ॥ ६० ॥

Segmented

नास्तिक्यम् वेद-निन्दाम् च देवतानाम् च कुत्सनम् द्वेष-स्तम्भ-अभिमानान् च तैक्ष्ण्यम् च परिवर्जयेत्

Analysis

Word Lemma Parse
नास्तिक्यम् नास्तिक्य pos=n,g=n,c=2,n=s
वेद वेद pos=n,comp=y
निन्दाम् निन्दा pos=n,g=f,c=2,n=s
pos=i
देवतानाम् देवता pos=n,g=f,c=6,n=p
pos=i
कुत्सनम् कुत्सन pos=n,g=n,c=2,n=s
द्वेष द्वेष pos=n,comp=y
स्तम्भ स्तम्भ pos=n,comp=y
अभिमानान् अभिमान pos=n,g=m,c=2,n=p
pos=i
तैक्ष्ण्यम् तैक्ष्ण्य pos=n,g=n,c=2,n=s
pos=i
परिवर्जयेत् परिवर्जय् pos=v,p=3,n=s,l=vidhilin