Original

आचाराल्लभते ह्यायुराचाराल्लभते श्रियम् ।आचारात्कीर्तिमाप्नोति पुरुषः प्रेत्य चेह च ॥ ६ ॥

Segmented

आचारात् लभते हि आयुः आचारात् लभते श्रियम् आचारात् कीर्तिम् आप्नोति पुरुषः प्रेत्य च इह च

Analysis

Word Lemma Parse
आचारात् आचार pos=n,g=m,c=5,n=s
लभते लभ् pos=v,p=3,n=s,l=lat
हि हि pos=i
आयुः आयुस् pos=n,g=n,c=2,n=s
आचारात् आचार pos=n,g=m,c=5,n=s
लभते लभ् pos=v,p=3,n=s,l=lat
श्रियम् श्री pos=n,g=f,c=2,n=s
आचारात् आचार pos=n,g=m,c=5,n=s
कीर्तिम् कीर्ति pos=n,g=f,c=2,n=s
आप्नोति आप् pos=v,p=3,n=s,l=lat
पुरुषः पुरुष pos=n,g=m,c=1,n=s
प्रेत्य प्रे pos=vi
pos=i
इह इह pos=i
pos=i