Original

हीनाङ्गानतिरिक्ताङ्गान्विद्याहीनान्वयोधिकान् ।रूपद्रविणहीनांश्च सत्त्वहीनांश्च नाक्षिपेत् ॥ ५९ ॥

Segmented

हीन-अङ्गान् अतिरिक्त-अङ्गान् विद्या-हातान् वयः-अधिकान् रूप-द्रविण-हातान् च सत्त्व-हातान् च न आक्षिपेत्

Analysis

Word Lemma Parse
हीन हा pos=va,comp=y,f=part
अङ्गान् अङ्ग pos=n,g=m,c=2,n=p
अतिरिक्त अतिरिच् pos=va,comp=y,f=part
अङ्गान् अङ्ग pos=n,g=m,c=2,n=p
विद्या विद्या pos=n,comp=y
हातान् हा pos=va,g=m,c=2,n=p,f=part
वयः वयस् pos=n,comp=y
अधिकान् अधिक pos=a,g=m,c=2,n=p
रूप रूप pos=n,comp=y
द्रविण द्रविण pos=n,comp=y
हातान् हा pos=va,g=m,c=2,n=p,f=part
pos=i
सत्त्व सत्त्व pos=n,comp=y
हातान् हा pos=va,g=m,c=2,n=p,f=part
pos=i
pos=i
आक्षिपेत् आक्षिप् pos=v,p=3,n=s,l=vidhilin