Original

अमावास्यां पौर्णमास्यां चतुर्दश्यां च सर्वशः ।अष्टम्यां सर्वपक्षाणां ब्रह्मचारी सदा भवेत् ॥ ५४ ॥

Segmented

अमावास्याम् पौर्णमास्याम् चतुर्दश्याम् च सर्वशः अष्टम्याम् सर्व-पक्षाणाम् ब्रह्मचारी सदा भवेत्

Analysis

Word Lemma Parse
अमावास्याम् अमावासी pos=n,g=f,c=7,n=s
पौर्णमास्याम् पौर्णमासी pos=n,g=f,c=7,n=s
चतुर्दश्याम् चतुर्दशी pos=n,g=f,c=7,n=s
pos=i
सर्वशः सर्वशस् pos=i
अष्टम्याम् अष्टमी pos=n,g=f,c=7,n=s
सर्व सर्व pos=n,comp=y
पक्षाणाम् पक्ष pos=n,g=m,c=6,n=p
ब्रह्मचारी ब्रह्मचारिन् pos=a,g=m,c=1,n=s
सदा सदा pos=i
भवेत् भू pos=v,p=3,n=s,l=vidhilin