Original

उपानहौ च वस्त्रं च धृतमन्यैर्न धारयेत् ।ब्रह्मचारी च नित्यं स्यात्पादं पादेन नाक्रमेत् ॥ ५३ ॥

Segmented

उपानहौ च वस्त्रम् च धृतम् अन्यैः न धारयेत् ब्रह्मचारी च नित्यम् स्यात् पादम् पादेन न आक्रमेत्

Analysis

Word Lemma Parse
उपानहौ उपानह् pos=n,g=f,c=2,n=d
pos=i
वस्त्रम् वस्त्र pos=n,g=n,c=2,n=s
pos=i
धृतम् धृ pos=va,g=n,c=2,n=s,f=part
अन्यैः अन्य pos=n,g=m,c=3,n=p
pos=i
धारयेत् धारय् pos=v,p=3,n=s,l=vidhilin
ब्रह्मचारी ब्रह्मचारिन् pos=n,g=m,c=1,n=s
pos=i
नित्यम् नित्यम् pos=i
स्यात् अस् pos=v,p=3,n=s,l=vidhilin
पादम् पाद pos=n,g=m,c=2,n=s
पादेन पाद pos=n,g=m,c=3,n=s
pos=i
आक्रमेत् आक्रम् pos=v,p=3,n=s,l=vidhilin