Original

मध्यंदिने निशाकाले मध्यरात्रे च सर्वदा ।चतुष्पथान्न सेवेत उभे संध्ये तथैव च ॥ ५२ ॥

Segmented

मध्यंदिने निशा-काले मध्यरात्रे च सर्वदा चतुष्पथान् न सेवेत उभे संध्ये तथा एव च

Analysis

Word Lemma Parse
मध्यंदिने मध्यंदिन pos=n,g=m,c=7,n=s
निशा निशा pos=n,comp=y
काले काल pos=n,g=m,c=7,n=s
मध्यरात्रे मध्यरात्र pos=n,g=m,c=7,n=s
pos=i
सर्वदा सर्वदा pos=i
चतुष्पथान् चतुष्पथ pos=n,g=m,c=2,n=p
pos=i
सेवेत सेव् pos=v,p=3,n=s,l=vidhilin
उभे उभ् pos=n,g=f,c=2,n=d
संध्ये संध्या pos=n,g=f,c=2,n=d
तथा तथा pos=i
एव एव pos=i
pos=i