Original

प्रदक्षिणं च कुर्वीत परिज्ञातान्वनस्पतीन् ।चतुष्पथान्प्रकुर्वीत सर्वानेव प्रदक्षिणान् ॥ ५१ ॥

Segmented

प्रदक्षिणम् च कुर्वीत परिज्ञातान् वनस्पतीन् चतुष्पथान् प्रकुर्वीत सर्वान् एव प्रदक्षिणान्

Analysis

Word Lemma Parse
प्रदक्षिणम् प्रदक्षिण pos=a,g=m,c=2,n=s
pos=i
कुर्वीत कृ pos=v,p=3,n=s,l=vidhilin
परिज्ञातान् परिज्ञा pos=va,g=m,c=2,n=p,f=part
वनस्पतीन् वनस्पति pos=n,g=m,c=2,n=p
चतुष्पथान् चतुष्पथ pos=n,g=m,c=2,n=p
प्रकुर्वीत प्रकृ pos=v,p=3,n=s,l=vidhilin
सर्वान् सर्व pos=n,g=m,c=2,n=p
एव एव pos=i
प्रदक्षिणान् प्रदक्षिण pos=a,g=m,c=2,n=p