Original

येन वा लभते कीर्तिं येन वा लभते श्रियम् ।यथा च वर्तन्पुरुषः श्रेयसा संप्रयुज्यते ॥ ५ ॥

Segmented

येन वा लभते कीर्तिम् येन वा लभते श्रियम् यथा च वर्तन् पुरुषः श्रेयसा सम्प्रयुज्यते

Analysis

Word Lemma Parse
येन येन pos=i
वा वा pos=i
लभते लभ् pos=v,p=3,n=s,l=lat
कीर्तिम् कीर्ति pos=n,g=f,c=2,n=s
येन येन pos=i
वा वा pos=i
लभते लभ् pos=v,p=3,n=s,l=lat
श्रियम् श्री pos=n,g=f,c=2,n=s
यथा यथा pos=i
pos=i
वर्तन् वृत् pos=va,g=m,c=1,n=s,f=part
पुरुषः पुरुष pos=n,g=m,c=1,n=s
श्रेयसा श्रेयस् pos=n,g=n,c=3,n=s
सम्प्रयुज्यते सम्प्रयुज् pos=v,p=3,n=s,l=lat