Original

नातिकल्पं नातिसायं न च मध्यंदिने स्थिते ।नाज्ञातैः सह गच्छेत नैको न वृषलैः सह ॥ ४९ ॥

Segmented

न अति कल्पम् न अतिसायम् न च मध्यंदिने स्थिते न अज्ञातैः सह गच्छेत न एकः न वृषलैः सह

Analysis

Word Lemma Parse
pos=i
अति अति pos=i
कल्पम् कल्प pos=n,g=m,c=2,n=s
pos=i
अतिसायम् अतिसायम् pos=i
pos=i
pos=i
मध्यंदिने मध्यंदिन pos=n,g=m,c=7,n=s
स्थिते स्था pos=va,g=m,c=7,n=s,f=part
pos=i
अज्ञातैः अज्ञात pos=a,g=m,c=3,n=p
सह सह pos=i
गच्छेत गम् pos=v,p=3,n=s,l=vidhilin
pos=i
एकः एक pos=n,g=m,c=1,n=s
pos=i
वृषलैः वृषल pos=n,g=m,c=3,n=p
सह सह pos=i