Original

सम्यङ्मिथ्याप्रवृत्तेऽपि वर्तितव्यं गुराविह ।गुरुनिन्दा दहत्यायुर्मनुष्याणां न संशयः ॥ ४७ ॥

Segmented

सम्यक् मिथ्या प्रवृत्ते ऽपि वर्तितव्यम् गुरौ इह गुरु-निन्दा दहति आयुः मनुष्याणाम् न संशयः

Analysis

Word Lemma Parse
सम्यक् सम्यक् pos=i
मिथ्या मिथ्या pos=i
प्रवृत्ते प्रवृत् pos=va,g=m,c=7,n=s,f=part
ऽपि अपि pos=i
वर्तितव्यम् वृत् pos=va,g=n,c=1,n=s,f=krtya
गुरौ गुरु pos=n,g=m,c=7,n=s
इह इह pos=i
गुरु गुरु pos=n,comp=y
निन्दा निन्दा pos=n,g=f,c=1,n=s
दहति दह् pos=v,p=3,n=s,l=lat
आयुः आयुस् pos=n,g=n,c=2,n=s
मनुष्याणाम् मनुष्य pos=n,g=m,c=6,n=p
pos=i
संशयः संशय pos=n,g=m,c=1,n=s