Original

ब्राह्मणस्तु कुलं हन्याद्ध्यानेनावेक्षितेन च ।तस्मादेतत्त्रयं यत्नादुपसेवेत पण्डितः ॥ ४५ ॥

Segmented

ब्राह्मणः तु कुलम् हन्याद् ध्यानेन अवेक्षितेन च तस्माद् एतत् त्रयम् यत्नाद् उपसेवेत पण्डितः

Analysis

Word Lemma Parse
ब्राह्मणः ब्राह्मण pos=n,g=m,c=1,n=s
तु तु pos=i
कुलम् कुल pos=n,g=n,c=2,n=s
हन्याद् हन् pos=v,p=3,n=s,l=vidhilin
ध्यानेन ध्यान pos=n,g=n,c=3,n=s
अवेक्षितेन अवेक्षित pos=n,g=n,c=3,n=s
pos=i
तस्माद् तस्मात् pos=i
एतत् एतद् pos=n,g=n,c=2,n=s
त्रयम् त्रय pos=n,g=n,c=2,n=s
यत्नाद् यत्न pos=n,g=m,c=5,n=s
उपसेवेत उपसेव् pos=v,p=3,n=s,l=vidhilin
पण्डितः पण्डित pos=n,g=m,c=1,n=s