Original

दहत्याशीविषः क्रुद्धो यावत्पश्यति चक्षुषा ।क्षत्रियोऽपि दहेत्क्रुद्धो यावत्स्पृशति तेजसा ॥ ४४ ॥

Segmented

दहति आशीविषः क्रुद्धो यावत् पश्यति चक्षुषा क्षत्रियो ऽपि दहेत् क्रुद्धो यावत् स्पृशति तेजसा

Analysis

Word Lemma Parse
दहति दह् pos=v,p=3,n=s,l=lat
आशीविषः आशीविष pos=n,g=m,c=1,n=s
क्रुद्धो क्रुध् pos=va,g=m,c=1,n=s,f=part
यावत् यावत् pos=i
पश्यति पश् pos=v,p=3,n=s,l=lat
चक्षुषा चक्षुस् pos=n,g=n,c=3,n=s
क्षत्रियो क्षत्रिय pos=n,g=m,c=1,n=s
ऽपि अपि pos=i
दहेत् दह् pos=v,p=3,n=s,l=vidhilin
क्रुद्धो क्रुध् pos=va,g=m,c=1,n=s,f=part
यावत् यावत् pos=i
स्पृशति स्पृश् pos=v,p=3,n=s,l=lat
तेजसा तेजस् pos=n,g=n,c=3,n=s