Original

त्रीन्कृशान्नावजानीयाद्दीर्घमायुर्जिजीविषुः ।ब्राह्मणं क्षत्रियं सर्पं सर्वे ह्याशीविषास्त्रयः ॥ ४३ ॥

Segmented

त्रीन् कृशान् न अवजानीयात् दीर्घम् आयुः जिजीविषुः ब्राह्मणम् क्षत्रियम् सर्पम् सर्वे हि आशीविषाः त्रयः

Analysis

Word Lemma Parse
त्रीन् त्रि pos=n,g=m,c=2,n=p
कृशान् कृश pos=a,g=m,c=2,n=p
pos=i
अवजानीयात् अवज्ञा pos=v,p=3,n=s,l=vidhilin
दीर्घम् दीर्घ pos=a,g=n,c=2,n=s
आयुः आयुस् pos=n,g=n,c=2,n=s
जिजीविषुः जिजीविषु pos=a,g=m,c=1,n=s
ब्राह्मणम् ब्राह्मण pos=n,g=m,c=2,n=s
क्षत्रियम् क्षत्रिय pos=n,g=m,c=2,n=s
सर्पम् सर्प pos=n,g=m,c=2,n=s
सर्वे सर्व pos=n,g=m,c=1,n=p
हि हि pos=i
आशीविषाः आशीविष pos=n,g=m,c=1,n=p
त्रयः त्रि pos=n,g=m,c=1,n=p