Original

उभे मूत्रपुरीषे तु दिवा कुर्यादुदङ्मुखः ।दक्षिणाभिमुखो रात्रौ तथास्यायुर्न रिष्यते ॥ ४२ ॥

Segmented

उभे मूत्र-पुरीषे तु दिवा कुर्याद् उदक्-मुखः दक्षिण-अभिमुखः रात्रौ तथा अस्य आयुः न रिष्यते

Analysis

Word Lemma Parse
उभे उभ् pos=n,g=n,c=2,n=d
मूत्र मूत्र pos=n,comp=y
पुरीषे पुरीष pos=n,g=n,c=2,n=d
तु तु pos=i
दिवा दिवा pos=i
कुर्याद् कृ pos=v,p=3,n=s,l=vidhilin
उदक् उदञ्च् pos=a,comp=y
मुखः मुख pos=n,g=m,c=1,n=s
दक्षिण दक्षिण pos=a,comp=y
अभिमुखः अभिमुख pos=a,g=m,c=1,n=s
रात्रौ रात्रि pos=n,g=f,c=7,n=s
तथा तथा pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
आयुः आयुस् pos=n,g=n,c=1,n=s
pos=i
रिष्यते रिष् pos=v,p=3,n=s,l=lat