Original

प्रत्यादित्यं प्रत्यनिलं प्रति गां च प्रति द्विजान् ।ये मेहन्ति च पन्थानं ते भवन्ति गतायुषः ॥ ४१ ॥

Segmented

प्रति आदित्यम् प्रति अनिलम् प्रति गाम् च प्रति द्विजान् ये मेहन्ति च पन्थानम् ते भवन्ति गत-आयुषः

Analysis

Word Lemma Parse
प्रति प्रति pos=i
आदित्यम् आदित्य pos=n,g=m,c=2,n=s
प्रति प्रति pos=i
अनिलम् अनिल pos=n,g=m,c=2,n=s
प्रति प्रति pos=i
गाम् गो pos=n,g=,c=2,n=s
pos=i
प्रति प्रति pos=i
द्विजान् द्विज pos=n,g=m,c=2,n=p
ये यद् pos=n,g=m,c=1,n=p
मेहन्ति मिह् pos=v,p=3,n=p,l=lat
pos=i
पन्थानम् पथिन् pos=n,g=,c=2,n=s
ते तद् pos=n,g=m,c=1,n=p
भवन्ति भू pos=v,p=3,n=p,l=lat
गत गम् pos=va,comp=y,f=part
आयुषः आयुस् pos=n,g=m,c=1,n=p