Original

य उच्छिष्टः प्रवदति स्वाध्यायं चाधिगच्छति ।यश्चानध्यायकालेऽपि मोहादभ्यस्यति द्विजः ।तस्माद्युक्तोऽप्यनध्याये नाधीयीत कदाचन ॥ ४० ॥

Segmented

य उच्छिष्टः प्रवदति स्वाध्यायम् च अधिगच्छति यः च अन् अध्याय-काले ऽपि मोहाद् अभ्यस्यति द्विजः तस्माद् युक्तो अपि अनध्याये न अधीयीत कदाचन

Analysis

Word Lemma Parse
यद् pos=n,g=m,c=1,n=s
उच्छिष्टः उच्छिष् pos=va,g=m,c=1,n=s,f=part
प्रवदति प्रवद् pos=v,p=3,n=s,l=lat
स्वाध्यायम् स्वाध्याय pos=n,g=m,c=2,n=s
pos=i
अधिगच्छति अधिगम् pos=v,p=3,n=s,l=lat
यः यद् pos=n,g=m,c=1,n=s
pos=i
अन् अन् pos=i
अध्याय अध्याय pos=n,comp=y
काले काल pos=n,g=m,c=7,n=s
ऽपि अपि pos=i
मोहाद् मोह pos=n,g=m,c=5,n=s
अभ्यस्यति अभ्यस् pos=v,p=3,n=s,l=lat
द्विजः द्विज pos=n,g=m,c=1,n=s
तस्माद् तस्मात् pos=i
युक्तो युज् pos=va,g=m,c=1,n=s,f=part
अपि अपि pos=i
अनध्याये अनध्याय pos=n,g=m,c=7,n=s
pos=i
अधीयीत अधी pos=v,p=3,n=s,l=vidhilin
कदाचन कदाचन pos=i