Original

भीष्म उवाच ।अत्र ते वर्तयिष्यामि यन्मां त्वमनुपृच्छसि ।अल्पायुर्येन भवति दीर्घायुर्वापि मानवः ॥ ४ ॥

Segmented

भीष्म उवाच अत्र ते वर्तयिष्यामि यत् माम् त्वम् अनुपृच्छसि अल्प-आयुः येन भवति दीर्घ-आयुः वा अपि मानवः

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अत्र अत्र pos=i
ते त्वद् pos=n,g=,c=6,n=s
वर्तयिष्यामि वर्तय् pos=v,p=1,n=s,l=lrt
यत् यद् pos=n,g=n,c=2,n=s
माम् मद् pos=n,g=,c=2,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
अनुपृच्छसि अनुप्रछ् pos=v,p=2,n=s,l=lat
अल्प अल्प pos=a,comp=y
आयुः आयुस् pos=n,g=m,c=1,n=s
येन येन pos=i
भवति भू pos=v,p=3,n=s,l=lat
दीर्घ दीर्घ pos=a,comp=y
आयुः आयुस् pos=n,g=m,c=1,n=s
वा वा pos=i
अपि अपि pos=i
मानवः मानव pos=n,g=m,c=1,n=s