Original

अत्र गाथा यमोद्गीताः कीर्तयन्ति पुराविदः ।आयुरस्य निकृन्तामि प्रजामस्याददे तथा ॥ ३९ ॥

Segmented

अत्र गाथा यम-उद्गीताः कीर्तयन्ति पुराविदः आयुः अस्य निकृन्तामि प्रजाम् अस्य आददे तथा

Analysis

Word Lemma Parse
अत्र अत्र pos=i
गाथा गाथा pos=n,g=f,c=2,n=p
यम यम pos=n,comp=y
उद्गीताः उद्गा pos=va,g=f,c=2,n=p,f=part
कीर्तयन्ति कीर्तय् pos=v,p=3,n=p,l=lat
पुराविदः पुराविद् pos=n,g=m,c=1,n=p
आयुः आयुस् pos=n,g=n,c=2,n=s
अस्य इदम् pos=n,g=m,c=6,n=s
निकृन्तामि निकृत् pos=v,p=1,n=s,l=lat
प्रजाम् प्रजा pos=n,g=f,c=2,n=s
अस्य इदम् pos=n,g=m,c=6,n=s
आददे आदा pos=v,p=1,n=s,l=lat
तथा तथा pos=i