Original

नाध्यापयेत्तथोच्छिष्टो नाधीयीत कदाचन ।वाते च पूतिगन्धे च मनसापि न चिन्तयेत् ॥ ३८ ॥

Segmented

न अध्यापयेत् तथा उच्छिष्टः न अधीयीत कदाचन वाते च पूति-गन्धे च मनसा अपि न चिन्तयेत्

Analysis

Word Lemma Parse
pos=i
अध्यापयेत् अध्यापय् pos=v,p=3,n=s,l=vidhilin
तथा तथा pos=i
उच्छिष्टः उच्छिष् pos=va,g=m,c=1,n=s,f=part
pos=i
अधीयीत अधी pos=v,p=3,n=s,l=vidhilin
कदाचन कदाचन pos=i
वाते वात pos=n,g=m,c=7,n=s
pos=i
पूति पूति pos=a,comp=y
गन्धे गन्ध pos=n,g=m,c=7,n=s
pos=i
मनसा मनस् pos=n,g=n,c=3,n=s
अपि अपि pos=i
pos=i
चिन्तयेत् चिन्तय् pos=v,p=3,n=s,l=vidhilin