Original

शिरःस्नातश्च तैलेन नाङ्गं किंचिदुपस्पृशेत् ।तिलपिष्टं न चाश्नीयात्तथायुर्विन्दते महत् ॥ ३७ ॥

Segmented

शिरः-स्नातः च तैलेन न अङ्गम् किंचिद् उपस्पृशेत् तिल-पिष्टम् न च अश्नीयात् तथा आयुः विन्दते महत्

Analysis

Word Lemma Parse
शिरः शिरस् pos=n,comp=y
स्नातः स्ना pos=va,g=m,c=1,n=s,f=part
pos=i
तैलेन तैल pos=n,g=n,c=3,n=s
pos=i
अङ्गम् अङ्ग pos=n,g=n,c=2,n=s
किंचिद् कश्चित् pos=n,g=n,c=2,n=s
उपस्पृशेत् उपस्पृश् pos=v,p=3,n=s,l=vidhilin
तिल तिल pos=n,comp=y
पिष्टम् पिष्ट pos=n,g=n,c=2,n=s
pos=i
pos=i
अश्नीयात् अश् pos=v,p=3,n=s,l=vidhilin
तथा तथा pos=i
आयुः आयुस् pos=n,g=n,c=2,n=s
विन्दते विद् pos=v,p=3,n=s,l=lat
महत् महत् pos=a,g=n,c=2,n=s