Original

न पाणिभ्यामुभाभ्यां च कण्डूयेज्जातु वै शिरः ।न चाभीक्ष्णं शिरः स्नायात्तथास्यायुर्न रिष्यते ॥ ३६ ॥

Segmented

न पाणिभ्याम् उभाभ्याम् च कण्डूयेत् जातु वै शिरः न च अभीक्ष्णम् शिरः स्नायात् तथा अस्य आयुः न रिष्यते

Analysis

Word Lemma Parse
pos=i
पाणिभ्याम् पाणि pos=n,g=m,c=3,n=d
उभाभ्याम् उभ् pos=n,g=m,c=3,n=d
pos=i
कण्डूयेत् कण्डूय् pos=v,p=3,n=s,l=vidhilin
जातु जातु pos=i
वै वै pos=i
शिरः शिरस् pos=n,g=n,c=2,n=s
pos=i
pos=i
अभीक्ष्णम् अभीक्ष्णम् pos=i
शिरः शिरस् pos=n,g=n,c=2,n=s
स्नायात् स्ना pos=v,p=3,n=s,l=vidhilin
तथा तथा pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
आयुः आयुस् pos=n,g=n,c=1,n=s
pos=i
रिष्यते रिष् pos=v,p=3,n=s,l=lat