Original

उच्छिष्टो न स्पृशेच्छीर्षं सर्वे प्राणास्तदाश्रयाः ।केशग्रहान्प्रहारांश्च शिरस्येतान्विवर्जयेत् ॥ ३५ ॥

Segmented

उच्छिष्टो न स्पृशेत् शीर्षम् सर्वे प्राणाः तद्-आश्रयाः केश-ग्रहान् प्रहारान् च शिरसि एतान् विवर्जयेत्

Analysis

Word Lemma Parse
उच्छिष्टो उच्छिष् pos=va,g=m,c=1,n=s,f=part
pos=i
स्पृशेत् स्पृश् pos=v,p=3,n=s,l=vidhilin
शीर्षम् शीर्ष pos=n,g=n,c=2,n=s
सर्वे सर्व pos=n,g=m,c=1,n=p
प्राणाः प्राण pos=n,g=m,c=1,n=p
तद् तद् pos=n,comp=y
आश्रयाः आश्रय pos=n,g=m,c=1,n=p
केश केश pos=n,comp=y
ग्रहान् ग्रह pos=n,g=m,c=2,n=p
प्रहारान् प्रहार pos=n,g=m,c=2,n=p
pos=i
शिरसि शिरस् pos=n,g=n,c=7,n=s
एतान् एतद् pos=n,g=m,c=2,n=p
विवर्जयेत् विवर्जय् pos=v,p=3,n=s,l=vidhilin