Original

न चासीतासने भिन्ने भिन्नं कांस्यं च वर्जयेत् ।नैकवस्त्रेण भोक्तव्यं न नग्नः स्नातुमर्हति ।स्वप्तव्यं नैव नग्नेन न चोच्छिष्टोऽपि संविशेत् ॥ ३४ ॥

Segmented

न च आसीत् आसने भिन्ने भिन्नम् कांस्यम् च वर्जयेत् न एक-वस्त्रेण भोक्तव्यम् न नग्नः स्नातुम् अर्हति स्वप्तव्यम् न एव नग्नेन न च उच्छिष्टः ऽपि संविशेत्

Analysis

Word Lemma Parse
pos=i
pos=i
आसीत् अस् pos=v,p=3,n=s,l=lan
आसने आसन pos=n,g=n,c=7,n=s
भिन्ने भिद् pos=va,g=n,c=7,n=s,f=part
भिन्नम् भिद् pos=va,g=n,c=2,n=s,f=part
कांस्यम् कांस्य pos=n,g=n,c=2,n=s
pos=i
वर्जयेत् वर्जय् pos=v,p=3,n=s,l=vidhilin
pos=i
एक एक pos=n,comp=y
वस्त्रेण वस्त्र pos=n,g=n,c=3,n=s
भोक्तव्यम् भुज् pos=va,g=n,c=1,n=s,f=krtya
pos=i
नग्नः नग्न pos=a,g=m,c=1,n=s
स्नातुम् स्ना pos=vi
अर्हति अर्ह् pos=v,p=3,n=s,l=lat
स्वप्तव्यम् स्वप् pos=va,g=n,c=1,n=s,f=krtya
pos=i
एव एव pos=i
नग्नेन नग्न pos=a,g=m,c=3,n=s
pos=i
pos=i
उच्छिष्टः उच्छिष् pos=va,g=m,c=1,n=s,f=part
ऽपि अपि pos=i
संविशेत् संविश् pos=v,p=3,n=s,l=vidhilin