Original

अभिवादयेत वृद्धांश्च आसनं चैव दापयेत् ।कृताञ्जलिरुपासीत गच्छन्तं पृष्ठतोऽन्वियात् ॥ ३३ ॥

Segmented

अभिवादयेत वृद्धान् च आसनम् च एव दापयेत् कृताञ्जलिः उपासीत गच्छन्तम् पृष्ठतो ऽन्वियात्

Analysis

Word Lemma Parse
अभिवादयेत अभिवादय् pos=v,p=3,n=s,l=vidhilin
वृद्धान् वृद्ध pos=a,g=m,c=2,n=p
pos=i
आसनम् आसन pos=n,g=n,c=2,n=s
pos=i
एव एव pos=i
दापयेत् दापय् pos=v,p=3,n=s,l=vidhilin
कृताञ्जलिः कृताञ्जलि pos=a,g=m,c=1,n=s
उपासीत उपास् pos=v,p=3,n=s,l=vidhilin
गच्छन्तम् गम् pos=va,g=m,c=2,n=s,f=part
पृष्ठतो पृष्ठतस् pos=i
ऽन्वियात् अन्वि pos=v,p=3,n=s,l=vidhilin