Original

ऊर्ध्वं प्राणा ह्युत्क्रामन्ति यूनः स्थविर आयति ।प्रत्युत्थानाभिवादाभ्यां पुनस्तान्प्रतिपद्यते ॥ ३२ ॥

Segmented

ऊर्ध्वम् प्राणा हि उत्क्रामन्ति यूनः स्थविर आयति प्रत्युत्थान-अभिवादाभ्याम् पुनः तान् प्रतिपद्यते

Analysis

Word Lemma Parse
ऊर्ध्वम् ऊर्ध्वम् pos=i
प्राणा प्राण pos=n,g=m,c=1,n=p
हि हि pos=i
उत्क्रामन्ति उत्क्रम् pos=v,p=3,n=p,l=lat
यूनः युवन् pos=n,g=m,c=6,n=s
स्थविर स्थविर pos=n,g=m,c=7,n=s
आयति pos=va,g=m,c=7,n=s,f=part
प्रत्युत्थान प्रत्युत्थान pos=n,comp=y
अभिवादाभ्याम् अभिवाद pos=n,g=m,c=3,n=d
पुनः पुनर् pos=i
तान् तद् pos=n,g=m,c=2,n=p
प्रतिपद्यते प्रतिपद् pos=v,p=3,n=s,l=lat