Original

त्रीणि तेजांसि नोच्छिष्ट आलभेत कदाचन ।अग्निं गां ब्राह्मणं चैव तथास्यायुर्न रिष्यते ॥ ३० ॥

Segmented

त्रीणि तेजांसि न उच्छिष्टः आलभेत कदाचन अग्निम् गाम् ब्राह्मणम् च एव तथा अस्य आयुः न रिष्यते

Analysis

Word Lemma Parse
त्रीणि त्रि pos=n,g=n,c=2,n=p
तेजांसि तेजस् pos=n,g=n,c=2,n=p
pos=i
उच्छिष्टः उच्छिष् pos=va,g=m,c=1,n=s,f=part
आलभेत आलभ् pos=v,p=3,n=s,l=vidhilin
कदाचन कदाचन pos=i
अग्निम् अग्नि pos=n,g=m,c=2,n=s
गाम् गो pos=n,g=,c=2,n=s
ब्राह्मणम् ब्राह्मण pos=n,g=m,c=2,n=s
pos=i
एव एव pos=i
तथा तथा pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
आयुः आयुस् pos=n,g=n,c=1,n=s
pos=i
रिष्यते रिष् pos=v,p=3,n=s,l=lat