Original

आर्द्रपादस्तु भुञ्जीत नार्द्रपादस्तु संविशेत् ।आर्द्रपादस्तु भुञ्जानो वर्षाणां जीवते शतम् ॥ २९ ॥

Segmented

आर्द्र-पादः तु भुञ्जीत न आर्द्र-पादः तु संविशेत् आर्द्र-पादः तु भुञ्जानो वर्षाणाम् जीवते शतम्

Analysis

Word Lemma Parse
आर्द्र आर्द्र pos=a,comp=y
पादः पाद pos=n,g=m,c=1,n=s
तु तु pos=i
भुञ्जीत भुज् pos=v,p=3,n=s,l=vidhilin
pos=i
आर्द्र आर्द्र pos=a,comp=y
पादः पाद pos=n,g=m,c=1,n=s
तु तु pos=i
संविशेत् संविश् pos=v,p=3,n=s,l=vidhilin
आर्द्र आर्द्र pos=a,comp=y
पादः पाद pos=n,g=m,c=1,n=s
तु तु pos=i
भुञ्जानो भुज् pos=va,g=m,c=1,n=s,f=part
वर्षाणाम् वर्ष pos=n,g=m,c=6,n=p
जीवते जीव् pos=v,p=3,n=s,l=lat
शतम् शत pos=n,g=n,c=2,n=s