Original

शान्तिहोमांश्च कुर्वीत सावित्राणि च कारयेत् ।निषण्णश्चापि खादेत न तु गच्छन्कथंचन ॥ २७ ॥

Segmented

शान्ति-होमान् च कुर्वीत सावित्राणि च कारयेत् निषण्णः च अपि खादेत न तु गच्छन् कथंचन

Analysis

Word Lemma Parse
शान्ति शान्ति pos=n,comp=y
होमान् होम pos=n,g=m,c=2,n=p
pos=i
कुर्वीत कृ pos=v,p=3,n=s,l=vidhilin
सावित्राणि सावित्र pos=n,g=n,c=2,n=p
pos=i
कारयेत् कारय् pos=v,p=3,n=s,l=vidhilin
निषण्णः निषद् pos=va,g=m,c=1,n=s,f=part
pos=i
अपि अपि pos=i
खादेत खाद् pos=v,p=3,n=s,l=vidhilin
pos=i
तु तु pos=i
गच्छन् गम् pos=v,p=3,n=p,l=lan
कथंचन कथंचन pos=i