Original

नाधितिष्ठेत्तुषाञ्जातु केशभस्मकपालिकाः ।अन्यस्य चाप्युपस्थानं दूरतः परिवर्जयेत् ॥ २६ ॥

Segmented

न अधितिष्ठेत् तुषान् जातु केश-भस्म-कपालिकाः अन्यस्य च अपि उपस्थानम् दूरतः परिवर्जयेत्

Analysis

Word Lemma Parse
pos=i
अधितिष्ठेत् अधिष्ठा pos=v,p=3,n=s,l=vidhilin
तुषान् तुष pos=n,g=m,c=2,n=p
जातु जातु pos=i
केश केश pos=n,comp=y
भस्म भस्मन् pos=n,comp=y
कपालिकाः कपालिका pos=n,g=f,c=2,n=p
अन्यस्य अन्य pos=n,g=m,c=6,n=s
pos=i
अपि अपि pos=i
उपस्थानम् उपस्थान pos=n,g=n,c=2,n=s
दूरतः दूरतस् pos=i
परिवर्जयेत् परिवर्जय् pos=v,p=3,n=s,l=vidhilin