Original

आयुष्यं प्राङ्मुखो भुङ्क्ते यशस्यं दक्षिणामुखः ।धन्यं पश्चान्मुखो भुङ्क्ते ऋतं भुङ्क्ते उदङ्मुखः ॥ २५ ॥

Segmented

आयुष्यम् प्राच्-मुखः भुङ्क्ते यशस्यम् दक्षिणा-मुखः धन्यम् पश्चात् मुखः भुङ्क्ते ऋतम् भुङ्क्ते उदक्-मुखः

Analysis

Word Lemma Parse
आयुष्यम् आयुष्य pos=a,g=n,c=2,n=s
प्राच् प्राञ्च् pos=a,comp=y
मुखः मुख pos=n,g=m,c=1,n=s
भुङ्क्ते भुज् pos=v,p=3,n=s,l=lat
यशस्यम् यशस्य pos=a,g=n,c=2,n=s
दक्षिणा दक्षिणा pos=n,comp=y
मुखः मुख pos=n,g=m,c=1,n=s
धन्यम् धन्य pos=a,g=n,c=2,n=s
पश्चात् पश्चात् pos=i
मुखः मुख pos=n,g=m,c=1,n=s
भुङ्क्ते भुज् pos=v,p=3,n=s,l=lat
ऋतम् ऋत pos=a,g=n,c=2,n=s
भुङ्क्ते भुज् pos=v,p=3,n=s,l=lat
उदक् उदञ्च् pos=a,comp=y
मुखः मुख pos=n,g=m,c=1,n=s