Original

प्राङ्मुखो नित्यमश्नीयाद्वाग्यतोऽन्नमकुत्सयन् ।प्रस्कन्दयेच्च मनसा भुक्त्वा चाग्निमुपस्पृशेत् ॥ २४ ॥

Segmented

प्राच्-मुखः नित्यम् अश्नीयाद् वाग्यतो ऽन्नम् अ कुत्सय् प्रस्कन्दयेत् च मनसा भुक्त्वा च अग्निम् उपस्पृशेत्

Analysis

Word Lemma Parse
प्राच् प्राञ्च् pos=a,comp=y
मुखः मुख pos=n,g=m,c=1,n=s
नित्यम् नित्यम् pos=i
अश्नीयाद् अश् pos=v,p=3,n=s,l=vidhilin
वाग्यतो वाग्यत pos=a,g=m,c=1,n=s
ऽन्नम् अन्न pos=n,g=n,c=2,n=s
pos=i
कुत्सय् कुत्सय् pos=va,g=m,c=1,n=s,f=part
प्रस्कन्दयेत् प्रस्कन्दय् pos=v,p=3,n=s,l=vidhilin
pos=i
मनसा मनस् pos=n,g=n,c=3,n=s
भुक्त्वा भुज् pos=vi
pos=i
अग्निम् अग्नि pos=n,g=m,c=2,n=s
उपस्पृशेत् उपस्पृश् pos=v,p=3,n=s,l=vidhilin