Original

नोत्सृजेत पुरीषं च क्षेत्रे ग्रामस्य चान्तिके ।उभे मूत्रपुरीषे तु नाप्सु कुर्यात्कदाचन ॥ २३ ॥

Segmented

न उत्सृजेत पुरीषम् च क्षेत्रे ग्रामस्य च अन्तिके उभे मूत्र-पुरीषे तु न अप्सु कुर्यात् कदाचन

Analysis

Word Lemma Parse
pos=i
उत्सृजेत उत्सृज् pos=v,p=3,n=s,l=vidhilin
पुरीषम् पुरीष pos=n,g=n,c=2,n=s
pos=i
क्षेत्रे क्षेत्र pos=n,g=n,c=7,n=s
ग्रामस्य ग्राम pos=n,g=m,c=6,n=s
pos=i
अन्तिके अन्तिक pos=n,g=n,c=7,n=s
उभे उभ् pos=n,g=n,c=2,n=d
मूत्र मूत्र pos=n,comp=y
पुरीषे पुरीष pos=n,g=n,c=2,n=d
तु तु pos=i
pos=i
अप्सु अप् pos=n,g=m,c=7,n=p
कुर्यात् कृ pos=v,p=3,n=s,l=vidhilin
कदाचन कदाचन pos=i