Original

पुरीषमूत्रे नोदीक्षेन्नाधितिष्ठेत्कदाचन ।उदक्यया च संभाषां न कुर्वीत कदाचन ॥ २२ ॥

Segmented

पुरीष-मूत्रे न उदीक्षेत् न अधितिष्ठेत् कदाचन उदक्यया च संभाषाम् न कुर्वीत कदाचन

Analysis

Word Lemma Parse
पुरीष पुरीष pos=n,comp=y
मूत्रे मूत्र pos=n,g=n,c=2,n=d
pos=i
उदीक्षेत् उदीक्ष् pos=v,p=3,n=s,l=vidhilin
pos=i
अधितिष्ठेत् अधिष्ठा pos=v,p=3,n=s,l=vidhilin
कदाचन कदाचन pos=i
उदक्यया उदक्या pos=n,g=f,c=3,n=s
pos=i
संभाषाम् सम्भाषा pos=n,g=f,c=2,n=s
pos=i
कुर्वीत कृ pos=v,p=3,n=s,l=vidhilin
कदाचन कदाचन pos=i