Original

प्रसाधनं च केशानामञ्जनं दन्तधावनम् ।पूर्वाह्ण एव कुर्वीत देवतानां च पूजनम् ॥ २१ ॥

Segmented

प्रसाधनम् च केशानाम् अञ्जनम् दन्तधावनम् पूर्वाह्ण एव कुर्वीत देवतानाम् च पूजनम्

Analysis

Word Lemma Parse
प्रसाधनम् प्रसाधन pos=n,g=n,c=1,n=s
pos=i
केशानाम् केश pos=n,g=m,c=6,n=p
अञ्जनम् अञ्जन pos=n,g=n,c=1,n=s
दन्तधावनम् दन्तधावन pos=n,g=n,c=1,n=s
पूर्वाह्ण पूर्वाह्ण pos=n,g=m,c=7,n=s
एव एव pos=i
कुर्वीत कृ pos=v,p=3,n=s,l=vidhilin
देवतानाम् देवता pos=n,g=f,c=6,n=p
pos=i
पूजनम् पूजन pos=n,g=n,c=1,n=s