Original

आयुष्मान्केन भवति स्वल्पायुर्वापि मानवः ।केन वा लभते कीर्तिं केन वा लभते श्रियम् ॥ २ ॥

Segmented

आयुष्मान् केन भवति सु अल्प-आयुः वा अपि मानवः केन वा लभते कीर्तिम् केन वा लभते श्रियम्

Analysis

Word Lemma Parse
आयुष्मान् आयुष्मत् pos=a,g=m,c=1,n=s
केन केन pos=i
भवति भू pos=v,p=3,n=s,l=lat
सु सु pos=i
अल्प अल्प pos=a,comp=y
आयुः आयुस् pos=n,g=m,c=1,n=s
वा वा pos=i
अपि अपि pos=i
मानवः मानव pos=n,g=m,c=1,n=s
केन केन pos=i
वा वा pos=i
लभते लभ् pos=v,p=3,n=s,l=lat
कीर्तिम् कीर्ति pos=n,g=f,c=2,n=s
केन केन pos=i
वा वा pos=i
लभते लभ् pos=v,p=3,n=s,l=lat
श्रियम् श्री pos=n,g=f,c=2,n=s