Original

ये च पूर्वामुपासन्ते द्विजाः संध्यां न पश्चिमाम् ।सर्वांस्तान्धार्मिको राजा शूद्रकर्माणि कारयेत् ॥ १९ ॥

Segmented

ये च पूर्वाम् उपासन्ते द्विजाः संध्याम् न पश्चिमाम् सर्वान् तान् धार्मिको राजा शूद्र-कर्माणि कारयेत्

Analysis

Word Lemma Parse
ये यद् pos=n,g=m,c=1,n=p
pos=i
पूर्वाम् पूर्व pos=n,g=f,c=2,n=s
उपासन्ते उपास् pos=v,p=3,n=p,l=lat
द्विजाः द्विज pos=n,g=m,c=1,n=p
संध्याम् संध्या pos=n,g=f,c=2,n=s
pos=i
पश्चिमाम् पश्चिम pos=a,g=f,c=2,n=s
सर्वान् सर्व pos=n,g=m,c=2,n=p
तान् तद् pos=n,g=m,c=2,n=p
धार्मिको धार्मिक pos=a,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
शूद्र शूद्र pos=n,comp=y
कर्माणि कर्मन् pos=n,g=n,c=2,n=p
कारयेत् कारय् pos=v,p=3,n=s,l=vidhilin