Original

ऋषयो दीर्घसंध्यत्वाद्दीर्घमायुरवाप्नुवन् ।तस्मात्तिष्ठेत्सदा पूर्वां पश्चिमां चैव वाग्यतः ॥ १८ ॥

Segmented

ऋषयो दीर्घसंध्य-त्वात् दीर्घम् आयुः अवाप्नुवन् तस्मात् तिष्ठेत् सदा पूर्वाम् पश्चिमाम् च एव वाग्यतः

Analysis

Word Lemma Parse
ऋषयो ऋषि pos=n,g=m,c=1,n=p
दीर्घसंध्य दीर्घसंध्य pos=a,comp=y
त्वात् त्व pos=n,g=n,c=5,n=s
दीर्घम् दीर्घ pos=a,g=n,c=2,n=s
आयुः आयुस् pos=n,g=n,c=2,n=s
अवाप्नुवन् अवाप् pos=v,p=3,n=p,l=lan
तस्मात् तस्मात् pos=i
तिष्ठेत् स्था pos=v,p=3,n=s,l=vidhilin
सदा सदा pos=i
पूर्वाम् पूर्व pos=n,g=f,c=2,n=s
पश्चिमाम् पश्चिम pos=a,g=f,c=2,n=s
pos=i
एव एव pos=i
वाग्यतः वाग्यत pos=a,g=m,c=1,n=s