Original

एवमेवापरां संध्यां समुपासीत वाग्यतः ।नेक्षेतादित्यमुद्यन्तं नास्तं यान्तं कदाचन ॥ १७ ॥

Segmented

एवम् एव अपराम् संध्याम् समुपासीत वाग्यतः न ईक्षेत आदित्यम् उद्यन्तम् न अस्तम् यान्तम् कदाचन

Analysis

Word Lemma Parse
एवम् एवम् pos=i
एव एव pos=i
अपराम् अपर pos=n,g=f,c=2,n=s
संध्याम् संध्या pos=n,g=f,c=2,n=s
समुपासीत समुपास् pos=v,p=3,n=s,l=vidhilin
वाग्यतः वाग्यत pos=a,g=m,c=1,n=s
pos=i
ईक्षेत ईक्ष् pos=v,p=3,n=s,l=vidhilin
आदित्यम् आदित्य pos=n,g=m,c=2,n=s
उद्यन्तम् उदि pos=va,g=m,c=2,n=s,f=part
pos=i
अस्तम् अस्त pos=n,g=m,c=2,n=s
यान्तम् या pos=va,g=m,c=2,n=s,f=part
कदाचन कदाचन pos=i