Original

ब्राह्मे मुहूर्ते बुध्येत धर्मार्थौ चानुचिन्तयेत् ।उत्थायाचम्य तिष्ठेत पूर्वां संध्यां कृताञ्जलिः ॥ १६ ॥

Segmented

ब्राह्मे मुहूर्ते बुध्येत धर्म-अर्थौ च अनुचिन्तयेत् उत्थाय आचम्य तिष्ठेत पूर्वाम् संध्याम् कृताञ्जलिः

Analysis

Word Lemma Parse
ब्राह्मे ब्राह्म pos=a,g=n,c=7,n=s
मुहूर्ते मुहूर्त pos=n,g=n,c=7,n=s
बुध्येत बुध् pos=v,p=3,n=s,l=vidhilin
धर्म धर्म pos=n,comp=y
अर्थौ अर्थ pos=n,g=m,c=2,n=d
pos=i
अनुचिन्तयेत् अनुचिन्तय् pos=v,p=3,n=s,l=vidhilin
उत्थाय उत्था pos=vi
आचम्य आचम् pos=vi
तिष्ठेत स्था pos=v,p=3,n=s,l=vidhilin
पूर्वाम् पूर्व pos=n,g=f,c=2,n=s
संध्याम् संध्या pos=n,g=f,c=2,n=s
कृताञ्जलिः कृताञ्जलि pos=a,g=m,c=1,n=s