Original

लोष्टमर्दी तृणच्छेदी नखखादी च यो नरः ।नित्योच्छिष्टः संकुसुको नेहायुर्विन्दते महत् ॥ १५ ॥

Segmented

लोष्ट-मर्दी तृण-छेदी नख-खादी च यो नरः नित्य-उच्छिष्टः संकुसुको न इह आयुः विन्दते महत्

Analysis

Word Lemma Parse
लोष्ट लोष्ट pos=n,comp=y
मर्दी मर्दिन् pos=a,g=m,c=1,n=s
तृण तृण pos=n,comp=y
छेदी छेदिन् pos=a,g=m,c=1,n=s
नख नख pos=n,comp=y
खादी खादिन् pos=a,g=m,c=1,n=s
pos=i
यो यद् pos=n,g=m,c=1,n=s
नरः नर pos=n,g=m,c=1,n=s
नित्य नित्य pos=a,comp=y
उच्छिष्टः उच्छिष् pos=va,g=m,c=1,n=s,f=part
संकुसुको संकुसुक pos=a,g=m,c=1,n=s
pos=i
इह इह pos=i
आयुः आयुस् pos=n,g=n,c=2,n=s
विन्दते विद् pos=v,p=3,n=s,l=lat
महत् महत् pos=a,g=n,c=2,n=s