Original

आगमानां हि सर्वेषामाचारः श्रेष्ठ उच्यते ।आचारप्रभवो धर्मो धर्मादायुर्विवर्धते ॥ १४७ ॥

Segmented

आगमानाम् हि सर्वेषाम् आचारः श्रेष्ठ उच्यते आचार-प्रभवः धर्मो धर्माद् आयुः विवर्धते

Analysis

Word Lemma Parse
आगमानाम् आगम pos=n,g=m,c=6,n=p
हि हि pos=i
सर्वेषाम् सर्व pos=n,g=m,c=6,n=p
आचारः आचार pos=n,g=m,c=1,n=s
श्रेष्ठ श्रेष्ठ pos=a,g=m,c=1,n=s
उच्यते वच् pos=v,p=3,n=s,l=lat
आचार आचार pos=n,comp=y
प्रभवः प्रभव pos=n,g=m,c=1,n=s
धर्मो धर्म pos=n,g=m,c=1,n=s
धर्माद् धर्म pos=n,g=m,c=5,n=s
आयुः आयुस् pos=n,g=n,c=1,n=s
विवर्धते विवृध् pos=v,p=3,n=s,l=lat