Original

आचारो भूतिजनन आचारः कीर्तिवर्धनः ।आचाराद्वर्धते ह्यायुराचारो हन्त्यलक्षणम् ॥ १४६ ॥

Segmented

आचारो भूति-जननः आचारः कीर्ति-वर्धनः आचाराद् वर्धते हि आयुः आचारो हन्ति अलक्षणम्

Analysis

Word Lemma Parse
आचारो आचार pos=n,g=m,c=1,n=s
भूति भूति pos=n,comp=y
जननः जनन pos=a,g=m,c=1,n=s
आचारः आचार pos=n,g=m,c=1,n=s
कीर्ति कीर्ति pos=n,comp=y
वर्धनः वर्धन pos=a,g=m,c=1,n=s
आचाराद् आचार pos=n,g=m,c=5,n=s
वर्धते वृध् pos=v,p=3,n=s,l=lat
हि हि pos=i
आयुः आयुस् pos=n,g=n,c=1,n=s
आचारो आचार pos=n,g=m,c=1,n=s
हन्ति हन् pos=v,p=3,n=s,l=lat
अलक्षणम् अलक्षण pos=n,g=n,c=2,n=s