Original

एष ते लक्षणोद्देश आयुष्याणां प्रकीर्तितः ।शेषस्त्रैविद्यवृद्धेभ्यः प्रत्याहार्यो युधिष्ठिर ॥ १४५ ॥

Segmented

एष ते लक्षण-उद्देशः आयुष्याणाम् प्रकीर्तितः शेषः त्रैविद्य-वृद्धेभ्यः प्रत्याहार्यो युधिष्ठिर

Analysis

Word Lemma Parse
एष एतद् pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
लक्षण लक्षण pos=n,comp=y
उद्देशः उद्देश pos=n,g=m,c=1,n=s
आयुष्याणाम् आयुष्य pos=a,g=m,c=6,n=p
प्रकीर्तितः प्रकीर्तय् pos=va,g=m,c=1,n=s,f=part
शेषः शेष pos=n,g=m,c=1,n=s
त्रैविद्य त्रैविद्य pos=n,comp=y
वृद्धेभ्यः वृध् pos=va,g=m,c=5,n=p,f=part
प्रत्याहार्यो प्रत्याहृ pos=va,g=m,c=1,n=s,f=krtya
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=8,n=s